The Greatest Guide To bhairav kavach



कालाष्टमी के दिन करें बटुक भैरव कवच का पाठ, मनचाही सिद्धियों की होती है प्राप्ति

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

As with every sacred observe, misconceptions may possibly arise. It truly is crucial to handle these to foster a clear knowledge of the Kaal Bhairav Kavach:

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।





भीषणो भैरवः पातु more info उत्तरास्यां तु सर्वदा । 

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Leave a Reply

Your email address will not be published. Required fields are marked *